सुबन्तावली ?अनुप्रवृत्त

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रवृत्तः अनुप्रवृत्तौ अनुप्रवृत्ताः
सम्बोधनम्अनुप्रवृत्त अनुप्रवृत्तौ अनुप्रवृत्ताः
द्वितीयाअनुप्रवृत्तम् अनुप्रवृत्तौ अनुप्रवृत्तान्
तृतीयाअनुप्रवृत्तेन अनुप्रवृत्ताभ्याम् अनुप्रवृत्तैः अनुप्रवृत्तेभिः
चतुर्थीअनुप्रवृत्ताय अनुप्रवृत्ताभ्याम् अनुप्रवृत्तेभ्यः
पञ्चमीअनुप्रवृत्तात् अनुप्रवृत्ताभ्याम् अनुप्रवृत्तेभ्यः
षष्ठीअनुप्रवृत्तस्य अनुप्रवृत्तयोः अनुप्रवृत्तानाम्
सप्तमीअनुप्रवृत्ते अनुप्रवृत्तयोः अनुप्रवृत्तेषु

समास अनुप्रवृत्त

अव्यय ॰अनुप्रवृत्तम् ॰अनुप्रवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria