Declension table of anupramāṇa

Deva

MasculineSingularDualPlural
Nominativeanupramāṇaḥ anupramāṇau anupramāṇāḥ
Vocativeanupramāṇa anupramāṇau anupramāṇāḥ
Accusativeanupramāṇam anupramāṇau anupramāṇān
Instrumentalanupramāṇena anupramāṇābhyām anupramāṇaiḥ anupramāṇebhiḥ
Dativeanupramāṇāya anupramāṇābhyām anupramāṇebhyaḥ
Ablativeanupramāṇāt anupramāṇābhyām anupramāṇebhyaḥ
Genitiveanupramāṇasya anupramāṇayoḥ anupramāṇānām
Locativeanupramāṇe anupramāṇayoḥ anupramāṇeṣu

Compound anupramāṇa -

Adverb -anupramāṇam -anupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria