Declension table of ?anupradhāvita

Deva

MasculineSingularDualPlural
Nominativeanupradhāvitaḥ anupradhāvitau anupradhāvitāḥ
Vocativeanupradhāvita anupradhāvitau anupradhāvitāḥ
Accusativeanupradhāvitam anupradhāvitau anupradhāvitān
Instrumentalanupradhāvitena anupradhāvitābhyām anupradhāvitaiḥ anupradhāvitebhiḥ
Dativeanupradhāvitāya anupradhāvitābhyām anupradhāvitebhyaḥ
Ablativeanupradhāvitāt anupradhāvitābhyām anupradhāvitebhyaḥ
Genitiveanupradhāvitasya anupradhāvitayoḥ anupradhāvitānām
Locativeanupradhāvite anupradhāvitayoḥ anupradhāviteṣu

Compound anupradhāvita -

Adverb -anupradhāvitam -anupradhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria