सुबन्तावली ?अनुप्रधावित

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रधावितः अनुप्रधावितौ अनुप्रधाविताः
सम्बोधनम्अनुप्रधावित अनुप्रधावितौ अनुप्रधाविताः
द्वितीयाअनुप्रधावितम् अनुप्रधावितौ अनुप्रधावितान्
तृतीयाअनुप्रधावितेन अनुप्रधाविताभ्याम् अनुप्रधावितैः अनुप्रधावितेभिः
चतुर्थीअनुप्रधाविताय अनुप्रधाविताभ्याम् अनुप्रधावितेभ्यः
पञ्चमीअनुप्रधावितात् अनुप्रधाविताभ्याम् अनुप्रधावितेभ्यः
षष्ठीअनुप्रधावितस्य अनुप्रधावितयोः अनुप्रधावितानाम्
सप्तमीअनुप्रधाविते अनुप्रधावितयोः अनुप्रधावितेषु

समास अनुप्रधावित

अव्यय ॰अनुप्रधावितम् ॰अनुप्रधावितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria