Declension table of anuprāpta

Deva

MasculineSingularDualPlural
Nominativeanuprāptaḥ anuprāptau anuprāptāḥ
Vocativeanuprāpta anuprāptau anuprāptāḥ
Accusativeanuprāptam anuprāptau anuprāptān
Instrumentalanuprāptena anuprāptābhyām anuprāptaiḥ anuprāptebhiḥ
Dativeanuprāptāya anuprāptābhyām anuprāptebhyaḥ
Ablativeanuprāptāt anuprāptābhyām anuprāptebhyaḥ
Genitiveanuprāptasya anuprāptayoḥ anuprāptānām
Locativeanuprāpte anuprāptayoḥ anuprāpteṣu

Compound anuprāpta -

Adverb -anuprāptam -anuprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria