Declension table of ?anupalabhyamāna

Deva

NeuterSingularDualPlural
Nominativeanupalabhyamānam anupalabhyamāne anupalabhyamānāni
Vocativeanupalabhyamāna anupalabhyamāne anupalabhyamānāni
Accusativeanupalabhyamānam anupalabhyamāne anupalabhyamānāni
Instrumentalanupalabhyamānena anupalabhyamānābhyām anupalabhyamānaiḥ
Dativeanupalabhyamānāya anupalabhyamānābhyām anupalabhyamānebhyaḥ
Ablativeanupalabhyamānāt anupalabhyamānābhyām anupalabhyamānebhyaḥ
Genitiveanupalabhyamānasya anupalabhyamānayoḥ anupalabhyamānānām
Locativeanupalabhyamāne anupalabhyamānayoḥ anupalabhyamāneṣu

Compound anupalabhyamāna -

Adverb -anupalabhyamānam -anupalabhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria