सुबन्तावली ?अनुपलभ्यमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुपलभ्यमानम् अनुपलभ्यमाने अनुपलभ्यमानानि
सम्बोधनम्अनुपलभ्यमान अनुपलभ्यमाने अनुपलभ्यमानानि
द्वितीयाअनुपलभ्यमानम् अनुपलभ्यमाने अनुपलभ्यमानानि
तृतीयाअनुपलभ्यमानेन अनुपलभ्यमानाभ्याम् अनुपलभ्यमानैः
चतुर्थीअनुपलभ्यमानाय अनुपलभ्यमानाभ्याम् अनुपलभ्यमानेभ्यः
पञ्चमीअनुपलभ्यमानात् अनुपलभ्यमानाभ्याम् अनुपलभ्यमानेभ्यः
षष्ठीअनुपलभ्यमानस्य अनुपलभ्यमानयोः अनुपलभ्यमानानाम्
सप्तमीअनुपलभ्यमाने अनुपलभ्यमानयोः अनुपलभ्यमानेषु

समास अनुपलभ्यमान

अव्यय ॰अनुपलभ्यमानम् ॰अनुपलभ्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria