Declension table of ?anupahatakruṣṭa

Deva

MasculineSingularDualPlural
Nominativeanupahatakruṣṭaḥ anupahatakruṣṭau anupahatakruṣṭāḥ
Vocativeanupahatakruṣṭa anupahatakruṣṭau anupahatakruṣṭāḥ
Accusativeanupahatakruṣṭam anupahatakruṣṭau anupahatakruṣṭān
Instrumentalanupahatakruṣṭena anupahatakruṣṭābhyām anupahatakruṣṭaiḥ anupahatakruṣṭebhiḥ
Dativeanupahatakruṣṭāya anupahatakruṣṭābhyām anupahatakruṣṭebhyaḥ
Ablativeanupahatakruṣṭāt anupahatakruṣṭābhyām anupahatakruṣṭebhyaḥ
Genitiveanupahatakruṣṭasya anupahatakruṣṭayoḥ anupahatakruṣṭānām
Locativeanupahatakruṣṭe anupahatakruṣṭayoḥ anupahatakruṣṭeṣu

Compound anupahatakruṣṭa -

Adverb -anupahatakruṣṭam -anupahatakruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria