सुबन्तावली ?अनुपहतक्रुष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअनुपहतक्रुष्टः अनुपहतक्रुष्टौ अनुपहतक्रुष्टाः
सम्बोधनम्अनुपहतक्रुष्ट अनुपहतक्रुष्टौ अनुपहतक्रुष्टाः
द्वितीयाअनुपहतक्रुष्टम् अनुपहतक्रुष्टौ अनुपहतक्रुष्टान्
तृतीयाअनुपहतक्रुष्टेन अनुपहतक्रुष्टाभ्याम् अनुपहतक्रुष्टैः अनुपहतक्रुष्टेभिः
चतुर्थीअनुपहतक्रुष्टाय अनुपहतक्रुष्टाभ्याम् अनुपहतक्रुष्टेभ्यः
पञ्चमीअनुपहतक्रुष्टात् अनुपहतक्रुष्टाभ्याम् अनुपहतक्रुष्टेभ्यः
षष्ठीअनुपहतक्रुष्टस्य अनुपहतक्रुष्टयोः अनुपहतक्रुष्टानाम्
सप्तमीअनुपहतक्रुष्टे अनुपहतक्रुष्टयोः अनुपहतक्रुष्टेषु

समास अनुपहतक्रुष्ट

अव्यय ॰अनुपहतक्रुष्टम् ॰अनुपहतक्रुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria