Declension table of anupada

Deva

MasculineSingularDualPlural
Nominativeanupadaḥ anupadau anupadāḥ
Vocativeanupada anupadau anupadāḥ
Accusativeanupadam anupadau anupadān
Instrumentalanupadena anupadābhyām anupadaiḥ anupadebhiḥ
Dativeanupadāya anupadābhyām anupadebhyaḥ
Ablativeanupadāt anupadābhyām anupadebhyaḥ
Genitiveanupadasya anupadayoḥ anupadānām
Locativeanupade anupadayoḥ anupadeṣu

Compound anupada -

Adverb -anupadam -anupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria