Declension table of ?anupabhujyamāna

Deva

MasculineSingularDualPlural
Nominativeanupabhujyamānaḥ anupabhujyamānau anupabhujyamānāḥ
Vocativeanupabhujyamāna anupabhujyamānau anupabhujyamānāḥ
Accusativeanupabhujyamānam anupabhujyamānau anupabhujyamānān
Instrumentalanupabhujyamānena anupabhujyamānābhyām anupabhujyamānaiḥ anupabhujyamānebhiḥ
Dativeanupabhujyamānāya anupabhujyamānābhyām anupabhujyamānebhyaḥ
Ablativeanupabhujyamānāt anupabhujyamānābhyām anupabhujyamānebhyaḥ
Genitiveanupabhujyamānasya anupabhujyamānayoḥ anupabhujyamānānām
Locativeanupabhujyamāne anupabhujyamānayoḥ anupabhujyamāneṣu

Compound anupabhujyamāna -

Adverb -anupabhujyamānam -anupabhujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria