सुबन्तावली ?अनुपभुज्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुपभुज्यमानः अनुपभुज्यमानौ अनुपभुज्यमानाः
सम्बोधनम्अनुपभुज्यमान अनुपभुज्यमानौ अनुपभुज्यमानाः
द्वितीयाअनुपभुज्यमानम् अनुपभुज्यमानौ अनुपभुज्यमानान्
तृतीयाअनुपभुज्यमानेन अनुपभुज्यमानाभ्याम् अनुपभुज्यमानैः अनुपभुज्यमानेभिः
चतुर्थीअनुपभुज्यमानाय अनुपभुज्यमानाभ्याम् अनुपभुज्यमानेभ्यः
पञ्चमीअनुपभुज्यमानात् अनुपभुज्यमानाभ्याम् अनुपभुज्यमानेभ्यः
षष्ठीअनुपभुज्यमानस्य अनुपभुज्यमानयोः अनुपभुज्यमानानाम्
सप्तमीअनुपभुज्यमाने अनुपभुज्यमानयोः अनुपभुज्यमानेषु

समास अनुपभुज्यमान

अव्यय ॰अनुपभुज्यमानम् ॰अनुपभुज्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria