Declension table of ?anupāsita

Deva

NeuterSingularDualPlural
Nominativeanupāsitam anupāsite anupāsitāni
Vocativeanupāsita anupāsite anupāsitāni
Accusativeanupāsitam anupāsite anupāsitāni
Instrumentalanupāsitena anupāsitābhyām anupāsitaiḥ
Dativeanupāsitāya anupāsitābhyām anupāsitebhyaḥ
Ablativeanupāsitāt anupāsitābhyām anupāsitebhyaḥ
Genitiveanupāsitasya anupāsitayoḥ anupāsitānām
Locativeanupāsite anupāsitayoḥ anupāsiteṣu

Compound anupāsita -

Adverb -anupāsitam -anupāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria