Declension table of ?anupākruṣṭa

Deva

MasculineSingularDualPlural
Nominativeanupākruṣṭaḥ anupākruṣṭau anupākruṣṭāḥ
Vocativeanupākruṣṭa anupākruṣṭau anupākruṣṭāḥ
Accusativeanupākruṣṭam anupākruṣṭau anupākruṣṭān
Instrumentalanupākruṣṭena anupākruṣṭābhyām anupākruṣṭaiḥ anupākruṣṭebhiḥ
Dativeanupākruṣṭāya anupākruṣṭābhyām anupākruṣṭebhyaḥ
Ablativeanupākruṣṭāt anupākruṣṭābhyām anupākruṣṭebhyaḥ
Genitiveanupākruṣṭasya anupākruṣṭayoḥ anupākruṣṭānām
Locativeanupākruṣṭe anupākruṣṭayoḥ anupākruṣṭeṣu

Compound anupākruṣṭa -

Adverb -anupākruṣṭam -anupākruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria