सुबन्तावली ?अनुपाक्रुष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअनुपाक्रुष्टः अनुपाक्रुष्टौ अनुपाक्रुष्टाः
सम्बोधनम्अनुपाक्रुष्ट अनुपाक्रुष्टौ अनुपाक्रुष्टाः
द्वितीयाअनुपाक्रुष्टम् अनुपाक्रुष्टौ अनुपाक्रुष्टान्
तृतीयाअनुपाक्रुष्टेन अनुपाक्रुष्टाभ्याम् अनुपाक्रुष्टैः अनुपाक्रुष्टेभिः
चतुर्थीअनुपाक्रुष्टाय अनुपाक्रुष्टाभ्याम् अनुपाक्रुष्टेभ्यः
पञ्चमीअनुपाक्रुष्टात् अनुपाक्रुष्टाभ्याम् अनुपाक्रुष्टेभ्यः
षष्ठीअनुपाक्रुष्टस्य अनुपाक्रुष्टयोः अनुपाक्रुष्टानाम्
सप्तमीअनुपाक्रुष्टे अनुपाक्रुष्टयोः अनुपाक्रुष्टेषु

समास अनुपाक्रुष्ट

अव्यय ॰अनुपाक्रुष्टम् ॰अनुपाक्रुष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria