Declension table of ?anunirvāpya

Deva

MasculineSingularDualPlural
Nominativeanunirvāpyaḥ anunirvāpyau anunirvāpyāḥ
Vocativeanunirvāpya anunirvāpyau anunirvāpyāḥ
Accusativeanunirvāpyam anunirvāpyau anunirvāpyān
Instrumentalanunirvāpyeṇa anunirvāpyābhyām anunirvāpyaiḥ anunirvāpyebhiḥ
Dativeanunirvāpyāya anunirvāpyābhyām anunirvāpyebhyaḥ
Ablativeanunirvāpyāt anunirvāpyābhyām anunirvāpyebhyaḥ
Genitiveanunirvāpyasya anunirvāpyayoḥ anunirvāpyāṇām
Locativeanunirvāpye anunirvāpyayoḥ anunirvāpyeṣu

Compound anunirvāpya -

Adverb -anunirvāpyam -anunirvāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria