सुबन्तावली ?अनुनिर्वाप्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुनिर्वाप्यः अनुनिर्वाप्यौ अनुनिर्वाप्याः
सम्बोधनम्अनुनिर्वाप्य अनुनिर्वाप्यौ अनुनिर्वाप्याः
द्वितीयाअनुनिर्वाप्यम् अनुनिर्वाप्यौ अनुनिर्वाप्यान्
तृतीयाअनुनिर्वाप्येण अनुनिर्वाप्याभ्याम् अनुनिर्वाप्यैः अनुनिर्वाप्येभिः
चतुर्थीअनुनिर्वाप्याय अनुनिर्वाप्याभ्याम् अनुनिर्वाप्येभ्यः
पञ्चमीअनुनिर्वाप्यात् अनुनिर्वाप्याभ्याम् अनुनिर्वाप्येभ्यः
षष्ठीअनुनिर्वाप्यस्य अनुनिर्वाप्ययोः अनुनिर्वाप्याणाम्
सप्तमीअनुनिर्वाप्ये अनुनिर्वाप्ययोः अनुनिर्वाप्येषु

समास अनुनिर्वाप्य

अव्यय ॰अनुनिर्वाप्यम् ॰अनुनिर्वाप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria