Declension table of ?anunāsikānta

Deva

MasculineSingularDualPlural
Nominativeanunāsikāntaḥ anunāsikāntau anunāsikāntāḥ
Vocativeanunāsikānta anunāsikāntau anunāsikāntāḥ
Accusativeanunāsikāntam anunāsikāntau anunāsikāntān
Instrumentalanunāsikāntena anunāsikāntābhyām anunāsikāntaiḥ anunāsikāntebhiḥ
Dativeanunāsikāntāya anunāsikāntābhyām anunāsikāntebhyaḥ
Ablativeanunāsikāntāt anunāsikāntābhyām anunāsikāntebhyaḥ
Genitiveanunāsikāntasya anunāsikāntayoḥ anunāsikāntānām
Locativeanunāsikānte anunāsikāntayoḥ anunāsikānteṣu

Compound anunāsikānta -

Adverb -anunāsikāntam -anunāsikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria