सुबन्तावली ?अनुनासिकान्त

Roma

पुमान्एकद्विबहु
प्रथमाअनुनासिकान्तः अनुनासिकान्तौ अनुनासिकान्ताः
सम्बोधनम्अनुनासिकान्त अनुनासिकान्तौ अनुनासिकान्ताः
द्वितीयाअनुनासिकान्तम् अनुनासिकान्तौ अनुनासिकान्तान्
तृतीयाअनुनासिकान्तेन अनुनासिकान्ताभ्याम् अनुनासिकान्तैः अनुनासिकान्तेभिः
चतुर्थीअनुनासिकान्ताय अनुनासिकान्ताभ्याम् अनुनासिकान्तेभ्यः
पञ्चमीअनुनासिकान्तात् अनुनासिकान्ताभ्याम् अनुनासिकान्तेभ्यः
षष्ठीअनुनासिकान्तस्य अनुनासिकान्तयोः अनुनासिकान्तानाम्
सप्तमीअनुनासिकान्ते अनुनासिकान्तयोः अनुनासिकान्तेषु

समास अनुनासिकान्त

अव्यय ॰अनुनासिकान्तम् ॰अनुनासिकान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria