Declension table of anumita

Deva

MasculineSingularDualPlural
Nominativeanumitaḥ anumitau anumitāḥ
Vocativeanumita anumitau anumitāḥ
Accusativeanumitam anumitau anumitān
Instrumentalanumitena anumitābhyām anumitaiḥ anumitebhiḥ
Dativeanumitāya anumitābhyām anumitebhyaḥ
Ablativeanumitāt anumitābhyām anumitebhyaḥ
Genitiveanumitasya anumitayoḥ anumitānām
Locativeanumite anumitayoḥ anumiteṣu

Compound anumita -

Adverb -anumitam -anumitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria