Declension table of anumantrita

Deva

NeuterSingularDualPlural
Nominativeanumantritam anumantrite anumantritāni
Vocativeanumantrita anumantrite anumantritāni
Accusativeanumantritam anumantrite anumantritāni
Instrumentalanumantritena anumantritābhyām anumantritaiḥ
Dativeanumantritāya anumantritābhyām anumantritebhyaḥ
Ablativeanumantritāt anumantritābhyām anumantritebhyaḥ
Genitiveanumantritasya anumantritayoḥ anumantritānām
Locativeanumantrite anumantritayoḥ anumantriteṣu

Compound anumantrita -

Adverb -anumantritam -anumantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria