Declension table of anumantṛ

Deva

NeuterSingularDualPlural
Nominativeanumantṛ anumantṛṇī anumantṝṇi
Vocativeanumantṛ anumantṛṇī anumantṝṇi
Accusativeanumantṛ anumantṛṇī anumantṝṇi
Instrumentalanumantṛṇā anumantṛbhyām anumantṛbhiḥ
Dativeanumantṛṇe anumantṛbhyām anumantṛbhyaḥ
Ablativeanumantṛṇaḥ anumantṛbhyām anumantṛbhyaḥ
Genitiveanumantṛṇaḥ anumantṛṇoḥ anumantṝṇām
Locativeanumantṛṇi anumantṛṇoḥ anumantṛṣu

Compound anumantṛ -

Adverb -anumantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria