Declension table of anumantṛ

Deva

MasculineSingularDualPlural
Nominativeanumantā anumantārau anumantāraḥ
Vocativeanumantaḥ anumantārau anumantāraḥ
Accusativeanumantāram anumantārau anumantṝn
Instrumentalanumantrā anumantṛbhyām anumantṛbhiḥ
Dativeanumantre anumantṛbhyām anumantṛbhyaḥ
Ablativeanumantuḥ anumantṛbhyām anumantṛbhyaḥ
Genitiveanumantuḥ anumantroḥ anumantṝṇām
Locativeanumantari anumantroḥ anumantṛṣu

Compound anumantṛ -

Adverb -anumantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria