Declension table of anukrānta

Deva

MasculineSingularDualPlural
Nominativeanukrāntaḥ anukrāntau anukrāntāḥ
Vocativeanukrānta anukrāntau anukrāntāḥ
Accusativeanukrāntam anukrāntau anukrāntān
Instrumentalanukrāntena anukrāntābhyām anukrāntaiḥ anukrāntebhiḥ
Dativeanukrāntāya anukrāntābhyām anukrāntebhyaḥ
Ablativeanukrāntāt anukrāntābhyām anukrāntebhyaḥ
Genitiveanukrāntasya anukrāntayoḥ anukrāntānām
Locativeanukrānte anukrāntayoḥ anukrānteṣu

Compound anukrānta -

Adverb -anukrāntam -anukrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria