Declension table of anujāta

Deva

MasculineSingularDualPlural
Nominativeanujātaḥ anujātau anujātāḥ
Vocativeanujāta anujātau anujātāḥ
Accusativeanujātam anujātau anujātān
Instrumentalanujātena anujātābhyām anujātaiḥ anujātebhiḥ
Dativeanujātāya anujātābhyām anujātebhyaḥ
Ablativeanujātāt anujātābhyām anujātebhyaḥ
Genitiveanujātasya anujātayoḥ anujātānām
Locativeanujāte anujātayoḥ anujāteṣu

Compound anujāta -

Adverb -anujātam -anujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria