Declension table of ?anudraṣṭavya

Deva

MasculineSingularDualPlural
Nominativeanudraṣṭavyaḥ anudraṣṭavyau anudraṣṭavyāḥ
Vocativeanudraṣṭavya anudraṣṭavyau anudraṣṭavyāḥ
Accusativeanudraṣṭavyam anudraṣṭavyau anudraṣṭavyān
Instrumentalanudraṣṭavyena anudraṣṭavyābhyām anudraṣṭavyaiḥ anudraṣṭavyebhiḥ
Dativeanudraṣṭavyāya anudraṣṭavyābhyām anudraṣṭavyebhyaḥ
Ablativeanudraṣṭavyāt anudraṣṭavyābhyām anudraṣṭavyebhyaḥ
Genitiveanudraṣṭavyasya anudraṣṭavyayoḥ anudraṣṭavyānām
Locativeanudraṣṭavye anudraṣṭavyayoḥ anudraṣṭavyeṣu

Compound anudraṣṭavya -

Adverb -anudraṣṭavyam -anudraṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria