सुबन्तावली ?अनुद्रष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमाअनुद्रष्टव्यः अनुद्रष्टव्यौ अनुद्रष्टव्याः
सम्बोधनम्अनुद्रष्टव्य अनुद्रष्टव्यौ अनुद्रष्टव्याः
द्वितीयाअनुद्रष्टव्यम् अनुद्रष्टव्यौ अनुद्रष्टव्यान्
तृतीयाअनुद्रष्टव्येन अनुद्रष्टव्याभ्याम् अनुद्रष्टव्यैः अनुद्रष्टव्येभिः
चतुर्थीअनुद्रष्टव्याय अनुद्रष्टव्याभ्याम् अनुद्रष्टव्येभ्यः
पञ्चमीअनुद्रष्टव्यात् अनुद्रष्टव्याभ्याम् अनुद्रष्टव्येभ्यः
षष्ठीअनुद्रष्टव्यस्य अनुद्रष्टव्ययोः अनुद्रष्टव्यानाम्
सप्तमीअनुद्रष्टव्ये अनुद्रष्टव्ययोः अनुद्रष्टव्येषु

समास अनुद्रष्टव्य

अव्यय ॰अनुद्रष्टव्यम् ॰अनुद्रष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria