Declension table of ?anubrāhmaṇika

Deva

MasculineSingularDualPlural
Nominativeanubrāhmaṇikaḥ anubrāhmaṇikau anubrāhmaṇikāḥ
Vocativeanubrāhmaṇika anubrāhmaṇikau anubrāhmaṇikāḥ
Accusativeanubrāhmaṇikam anubrāhmaṇikau anubrāhmaṇikān
Instrumentalanubrāhmaṇikena anubrāhmaṇikābhyām anubrāhmaṇikaiḥ anubrāhmaṇikebhiḥ
Dativeanubrāhmaṇikāya anubrāhmaṇikābhyām anubrāhmaṇikebhyaḥ
Ablativeanubrāhmaṇikāt anubrāhmaṇikābhyām anubrāhmaṇikebhyaḥ
Genitiveanubrāhmaṇikasya anubrāhmaṇikayoḥ anubrāhmaṇikānām
Locativeanubrāhmaṇike anubrāhmaṇikayoḥ anubrāhmaṇikeṣu

Compound anubrāhmaṇika -

Adverb -anubrāhmaṇikam -anubrāhmaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria