सुबन्तावली ?अनुब्राह्मणिक

Roma

पुमान्एकद्विबहु
प्रथमाअनुब्राह्मणिकः अनुब्राह्मणिकौ अनुब्राह्मणिकाः
सम्बोधनम्अनुब्राह्मणिक अनुब्राह्मणिकौ अनुब्राह्मणिकाः
द्वितीयाअनुब्राह्मणिकम् अनुब्राह्मणिकौ अनुब्राह्मणिकान्
तृतीयाअनुब्राह्मणिकेन अनुब्राह्मणिकाभ्याम् अनुब्राह्मणिकैः अनुब्राह्मणिकेभिः
चतुर्थीअनुब्राह्मणिकाय अनुब्राह्मणिकाभ्याम् अनुब्राह्मणिकेभ्यः
पञ्चमीअनुब्राह्मणिकात् अनुब्राह्मणिकाभ्याम् अनुब्राह्मणिकेभ्यः
षष्ठीअनुब्राह्मणिकस्य अनुब्राह्मणिकयोः अनुब्राह्मणिकानाम्
सप्तमीअनुब्राह्मणिके अनुब्राह्मणिकयोः अनुब्राह्मणिकेषु

समास अनुब्राह्मणिक

अव्यय ॰अनुब्राह्मणिकम् ॰अनुब्राह्मणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria