Declension table of anubhūti

Deva

FeminineSingularDualPlural
Nominativeanubhūtiḥ anubhūtī anubhūtayaḥ
Vocativeanubhūte anubhūtī anubhūtayaḥ
Accusativeanubhūtim anubhūtī anubhūtīḥ
Instrumentalanubhūtyā anubhūtibhyām anubhūtibhiḥ
Dativeanubhūtyai anubhūtaye anubhūtibhyām anubhūtibhyaḥ
Ablativeanubhūtyāḥ anubhūteḥ anubhūtibhyām anubhūtibhyaḥ
Genitiveanubhūtyāḥ anubhūteḥ anubhūtyoḥ anubhūtīnām
Locativeanubhūtyām anubhūtau anubhūtyoḥ anubhūtiṣu

Compound anubhūti -

Adverb -anubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria