Declension table of anubhūta

Deva

NeuterSingularDualPlural
Nominativeanubhūtam anubhūte anubhūtāni
Vocativeanubhūta anubhūte anubhūtāni
Accusativeanubhūtam anubhūte anubhūtāni
Instrumentalanubhūtena anubhūtābhyām anubhūtaiḥ
Dativeanubhūtāya anubhūtābhyām anubhūtebhyaḥ
Ablativeanubhūtāt anubhūtābhyām anubhūtebhyaḥ
Genitiveanubhūtasya anubhūtayoḥ anubhūtānām
Locativeanubhūte anubhūtayoḥ anubhūteṣu

Compound anubhūta -

Adverb -anubhūtam -anubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria