Declension table of anubhaya

Deva

MasculineSingularDualPlural
Nominativeanubhayaḥ anubhayau anubhayāḥ
Vocativeanubhaya anubhayau anubhayāḥ
Accusativeanubhayam anubhayau anubhayān
Instrumentalanubhayena anubhayābhyām anubhayaiḥ anubhayebhiḥ
Dativeanubhayāya anubhayābhyām anubhayebhyaḥ
Ablativeanubhayāt anubhayābhyām anubhayebhyaḥ
Genitiveanubhayasya anubhayayoḥ anubhayānām
Locativeanubhaye anubhayayoḥ anubhayeṣu

Compound anubhaya -

Adverb -anubhayam -anubhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria