Declension table of anubhava

Deva

MasculineSingularDualPlural
Nominativeanubhavaḥ anubhavau anubhavāḥ
Vocativeanubhava anubhavau anubhavāḥ
Accusativeanubhavam anubhavau anubhavān
Instrumentalanubhavena anubhavābhyām anubhavaiḥ anubhavebhiḥ
Dativeanubhavāya anubhavābhyām anubhavebhyaḥ
Ablativeanubhavāt anubhavābhyām anubhavebhyaḥ
Genitiveanubhavasya anubhavayoḥ anubhavānām
Locativeanubhave anubhavayoḥ anubhaveṣu

Compound anubhava -

Adverb -anubhavam -anubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria