Declension table of anuṣaṅgin

Deva

MasculineSingularDualPlural
Nominativeanuṣaṅgī anuṣaṅgiṇau anuṣaṅgiṇaḥ
Vocativeanuṣaṅgin anuṣaṅgiṇau anuṣaṅgiṇaḥ
Accusativeanuṣaṅgiṇam anuṣaṅgiṇau anuṣaṅgiṇaḥ
Instrumentalanuṣaṅgiṇā anuṣaṅgibhyām anuṣaṅgibhiḥ
Dativeanuṣaṅgiṇe anuṣaṅgibhyām anuṣaṅgibhyaḥ
Ablativeanuṣaṅgiṇaḥ anuṣaṅgibhyām anuṣaṅgibhyaḥ
Genitiveanuṣaṅgiṇaḥ anuṣaṅgiṇoḥ anuṣaṅgiṇām
Locativeanuṣaṅgiṇi anuṣaṅgiṇoḥ anuṣaṅgiṣu

Compound anuṣaṅgi -

Adverb -anuṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria