Declension table of anuṣaṅgika

Deva

MasculineSingularDualPlural
Nominativeanuṣaṅgikaḥ anuṣaṅgikau anuṣaṅgikāḥ
Vocativeanuṣaṅgika anuṣaṅgikau anuṣaṅgikāḥ
Accusativeanuṣaṅgikam anuṣaṅgikau anuṣaṅgikān
Instrumentalanuṣaṅgikeṇa anuṣaṅgikābhyām anuṣaṅgikaiḥ anuṣaṅgikebhiḥ
Dativeanuṣaṅgikāya anuṣaṅgikābhyām anuṣaṅgikebhyaḥ
Ablativeanuṣaṅgikāt anuṣaṅgikābhyām anuṣaṅgikebhyaḥ
Genitiveanuṣaṅgikasya anuṣaṅgikayoḥ anuṣaṅgikāṇām
Locativeanuṣaṅgike anuṣaṅgikayoḥ anuṣaṅgikeṣu

Compound anuṣaṅgika -

Adverb -anuṣaṅgikam -anuṣaṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria