Declension table of antitama

Deva

NeuterSingularDualPlural
Nominativeantitamam antitame antitamāni
Vocativeantitama antitame antitamāni
Accusativeantitamam antitame antitamāni
Instrumentalantitamena antitamābhyām antitamaiḥ
Dativeantitamāya antitamābhyām antitamebhyaḥ
Ablativeantitamāt antitamābhyām antitamebhyaḥ
Genitiveantitamasya antitamayoḥ antitamānām
Locativeantitame antitamayoḥ antitameṣu

Compound antitama -

Adverb -antitamam -antitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria