Declension table of ?antastuṣāra

Deva

MasculineSingularDualPlural
Nominativeantastuṣāraḥ antastuṣārau antastuṣārāḥ
Vocativeantastuṣāra antastuṣārau antastuṣārāḥ
Accusativeantastuṣāram antastuṣārau antastuṣārān
Instrumentalantastuṣāreṇa antastuṣārābhyām antastuṣāraiḥ antastuṣārebhiḥ
Dativeantastuṣārāya antastuṣārābhyām antastuṣārebhyaḥ
Ablativeantastuṣārāt antastuṣārābhyām antastuṣārebhyaḥ
Genitiveantastuṣārasya antastuṣārayoḥ antastuṣārāṇām
Locativeantastuṣāre antastuṣārayoḥ antastuṣāreṣu

Compound antastuṣāra -

Adverb -antastuṣāram -antastuṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria