सुबन्तावली ?अन्तस्तुषार

Roma

पुमान्एकद्विबहु
प्रथमाअन्तस्तुषारः अन्तस्तुषारौ अन्तस्तुषाराः
सम्बोधनम्अन्तस्तुषार अन्तस्तुषारौ अन्तस्तुषाराः
द्वितीयाअन्तस्तुषारम् अन्तस्तुषारौ अन्तस्तुषारान्
तृतीयाअन्तस्तुषारेण अन्तस्तुषाराभ्याम् अन्तस्तुषारैः अन्तस्तुषारेभिः
चतुर्थीअन्तस्तुषाराय अन्तस्तुषाराभ्याम् अन्तस्तुषारेभ्यः
पञ्चमीअन्तस्तुषारात् अन्तस्तुषाराभ्याम् अन्तस्तुषारेभ्यः
षष्ठीअन्तस्तुषारस्य अन्तस्तुषारयोः अन्तस्तुषाराणाम्
सप्तमीअन्तस्तुषारे अन्तस्तुषारयोः अन्तस्तुषारेषु

समास अन्तस्तुषार

अव्यय ॰अन्तस्तुषारम् ॰अन्तस्तुषारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria