Declension table of ?antarikṣya

Deva

MasculineSingularDualPlural
Nominativeantarikṣyaḥ antarikṣyau antarikṣyāḥ
Vocativeantarikṣya antarikṣyau antarikṣyāḥ
Accusativeantarikṣyam antarikṣyau antarikṣyān
Instrumentalantarikṣyeṇa antarikṣyābhyām antarikṣyaiḥ antarikṣyebhiḥ
Dativeantarikṣyāya antarikṣyābhyām antarikṣyebhyaḥ
Ablativeantarikṣyāt antarikṣyābhyām antarikṣyebhyaḥ
Genitiveantarikṣyasya antarikṣyayoḥ antarikṣyāṇām
Locativeantarikṣye antarikṣyayoḥ antarikṣyeṣu

Compound antarikṣya -

Adverb -antarikṣyam -antarikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria