सुबन्तावली ?अन्तरिक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्तरिक्ष्यः अन्तरिक्ष्यौ अन्तरिक्ष्याः
सम्बोधनम्अन्तरिक्ष्य अन्तरिक्ष्यौ अन्तरिक्ष्याः
द्वितीयाअन्तरिक्ष्यम् अन्तरिक्ष्यौ अन्तरिक्ष्यान्
तृतीयाअन्तरिक्ष्येण अन्तरिक्ष्याभ्याम् अन्तरिक्ष्यैः अन्तरिक्ष्येभिः
चतुर्थीअन्तरिक्ष्याय अन्तरिक्ष्याभ्याम् अन्तरिक्ष्येभ्यः
पञ्चमीअन्तरिक्ष्यात् अन्तरिक्ष्याभ्याम् अन्तरिक्ष्येभ्यः
षष्ठीअन्तरिक्ष्यस्य अन्तरिक्ष्ययोः अन्तरिक्ष्याणाम्
सप्तमीअन्तरिक्ष्ये अन्तरिक्ष्ययोः अन्तरिक्ष्येषु

समास अन्तरिक्ष्य

अव्यय ॰अन्तरिक्ष्यम् ॰अन्तरिक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria