Declension table of ?annavidveṣa

Deva

MasculineSingularDualPlural
Nominativeannavidveṣaḥ annavidveṣau annavidveṣāḥ
Vocativeannavidveṣa annavidveṣau annavidveṣāḥ
Accusativeannavidveṣam annavidveṣau annavidveṣān
Instrumentalannavidveṣeṇa annavidveṣābhyām annavidveṣaiḥ annavidveṣebhiḥ
Dativeannavidveṣāya annavidveṣābhyām annavidveṣebhyaḥ
Ablativeannavidveṣāt annavidveṣābhyām annavidveṣebhyaḥ
Genitiveannavidveṣasya annavidveṣayoḥ annavidveṣāṇām
Locativeannavidveṣe annavidveṣayoḥ annavidveṣeṣu

Compound annavidveṣa -

Adverb -annavidveṣam -annavidveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria