सुबन्तावली ?अन्नविद्वेष

Roma

पुमान्एकद्विबहु
प्रथमाअन्नविद्वेषः अन्नविद्वेषौ अन्नविद्वेषाः
सम्बोधनम्अन्नविद्वेष अन्नविद्वेषौ अन्नविद्वेषाः
द्वितीयाअन्नविद्वेषम् अन्नविद्वेषौ अन्नविद्वेषान्
तृतीयाअन्नविद्वेषेण अन्नविद्वेषाभ्याम् अन्नविद्वेषैः अन्नविद्वेषेभिः
चतुर्थीअन्नविद्वेषाय अन्नविद्वेषाभ्याम् अन्नविद्वेषेभ्यः
पञ्चमीअन्नविद्वेषात् अन्नविद्वेषाभ्याम् अन्नविद्वेषेभ्यः
षष्ठीअन्नविद्वेषस्य अन्नविद्वेषयोः अन्नविद्वेषाणाम्
सप्तमीअन्नविद्वेषे अन्नविद्वेषयोः अन्नविद्वेषेषु

समास अन्नविद्वेष

अव्यय ॰अन्नविद्वेषम् ॰अन्नविद्वेषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria