Declension table of annadoṣa

Deva

MasculineSingularDualPlural
Nominativeannadoṣaḥ annadoṣau annadoṣāḥ
Vocativeannadoṣa annadoṣau annadoṣāḥ
Accusativeannadoṣam annadoṣau annadoṣān
Instrumentalannadoṣeṇa annadoṣābhyām annadoṣaiḥ annadoṣebhiḥ
Dativeannadoṣāya annadoṣābhyām annadoṣebhyaḥ
Ablativeannadoṣāt annadoṣābhyām annadoṣebhyaḥ
Genitiveannadoṣasya annadoṣayoḥ annadoṣāṇām
Locativeannadoṣe annadoṣayoḥ annadoṣeṣu

Compound annadoṣa -

Adverb -annadoṣam -annadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria