Declension table of annadāna

Deva

NeuterSingularDualPlural
Nominativeannadānam annadāne annadānāni
Vocativeannadāna annadāne annadānāni
Accusativeannadānam annadāne annadānāni
Instrumentalannadānena annadānābhyām annadānaiḥ
Dativeannadānāya annadānābhyām annadānebhyaḥ
Ablativeannadānāt annadānābhyām annadānebhyaḥ
Genitiveannadānasya annadānayoḥ annadānānām
Locativeannadāne annadānayoḥ annadāneṣu

Compound annadāna -

Adverb -annadānam -annadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria