Declension table of ?annābhiruci

Deva

FeminineSingularDualPlural
Nominativeannābhiruciḥ annābhirucī annābhirucayaḥ
Vocativeannābhiruce annābhirucī annābhirucayaḥ
Accusativeannābhirucim annābhirucī annābhirucīḥ
Instrumentalannābhirucyā annābhirucibhyām annābhirucibhiḥ
Dativeannābhirucyai annābhirucaye annābhirucibhyām annābhirucibhyaḥ
Ablativeannābhirucyāḥ annābhiruceḥ annābhirucibhyām annābhirucibhyaḥ
Genitiveannābhirucyāḥ annābhiruceḥ annābhirucyoḥ annābhirucīnām
Locativeannābhirucyām annābhirucau annābhirucyoḥ annābhiruciṣu

Compound annābhiruci -

Adverb -annābhiruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria