सुबन्तावली ?अन्नाभिरुचि

Roma

स्त्रीएकद्विबहु
प्रथमाअन्नाभिरुचिः अन्नाभिरुची अन्नाभिरुचयः
सम्बोधनम्अन्नाभिरुचे अन्नाभिरुची अन्नाभिरुचयः
द्वितीयाअन्नाभिरुचिम् अन्नाभिरुची अन्नाभिरुचीः
तृतीयाअन्नाभिरुच्या अन्नाभिरुचिभ्याम् अन्नाभिरुचिभिः
चतुर्थीअन्नाभिरुच्यै अन्नाभिरुचये अन्नाभिरुचिभ्याम् अन्नाभिरुचिभ्यः
पञ्चमीअन्नाभिरुच्याः अन्नाभिरुचेः अन्नाभिरुचिभ्याम् अन्नाभिरुचिभ्यः
षष्ठीअन्नाभिरुच्याः अन्नाभिरुचेः अन्नाभिरुच्योः अन्नाभिरुचीनाम्
सप्तमीअन्नाभिरुच्याम् अन्नाभिरुचौ अन्नाभिरुच्योः अन्नाभिरुचिषु

समास अन्नाभिरुचि

अव्यय ॰अन्नाभिरुचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria