Declension table of anirvacanīya

Deva

MasculineSingularDualPlural
Nominativeanirvacanīyaḥ anirvacanīyau anirvacanīyāḥ
Vocativeanirvacanīya anirvacanīyau anirvacanīyāḥ
Accusativeanirvacanīyam anirvacanīyau anirvacanīyān
Instrumentalanirvacanīyena anirvacanīyābhyām anirvacanīyaiḥ anirvacanīyebhiḥ
Dativeanirvacanīyāya anirvacanīyābhyām anirvacanīyebhyaḥ
Ablativeanirvacanīyāt anirvacanīyābhyām anirvacanīyebhyaḥ
Genitiveanirvacanīyasya anirvacanīyayoḥ anirvacanīyānām
Locativeanirvacanīye anirvacanīyayoḥ anirvacanīyeṣu

Compound anirvacanīya -

Adverb -anirvacanīyam -anirvacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria