Declension table of ?anirvāhaṇaśīla

Deva

NeuterSingularDualPlural
Nominativeanirvāhaṇaśīlam anirvāhaṇaśīle anirvāhaṇaśīlāni
Vocativeanirvāhaṇaśīla anirvāhaṇaśīle anirvāhaṇaśīlāni
Accusativeanirvāhaṇaśīlam anirvāhaṇaśīle anirvāhaṇaśīlāni
Instrumentalanirvāhaṇaśīlena anirvāhaṇaśīlābhyām anirvāhaṇaśīlaiḥ
Dativeanirvāhaṇaśīlāya anirvāhaṇaśīlābhyām anirvāhaṇaśīlebhyaḥ
Ablativeanirvāhaṇaśīlāt anirvāhaṇaśīlābhyām anirvāhaṇaśīlebhyaḥ
Genitiveanirvāhaṇaśīlasya anirvāhaṇaśīlayoḥ anirvāhaṇaśīlānām
Locativeanirvāhaṇaśīle anirvāhaṇaśīlayoḥ anirvāhaṇaśīleṣu

Compound anirvāhaṇaśīla -

Adverb -anirvāhaṇaśīlam -anirvāhaṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria