सुबन्तावली ?अनिर्वाहणशील

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनिर्वाहणशीलम् अनिर्वाहणशीले अनिर्वाहणशीलानि
सम्बोधनम्अनिर्वाहणशील अनिर्वाहणशीले अनिर्वाहणशीलानि
द्वितीयाअनिर्वाहणशीलम् अनिर्वाहणशीले अनिर्वाहणशीलानि
तृतीयाअनिर्वाहणशीलेन अनिर्वाहणशीलाभ्याम् अनिर्वाहणशीलैः
चतुर्थीअनिर्वाहणशीलाय अनिर्वाहणशीलाभ्याम् अनिर्वाहणशीलेभ्यः
पञ्चमीअनिर्वाहणशीलात् अनिर्वाहणशीलाभ्याम् अनिर्वाहणशीलेभ्यः
षष्ठीअनिर्वाहणशीलस्य अनिर्वाहणशीलयोः अनिर्वाहणशीलानाम्
सप्तमीअनिर्वाहणशीले अनिर्वाहणशीलयोः अनिर्वाहणशीलेषु

समास अनिर्वाहणशील

अव्यय ॰अनिर्वाहणशीलम् ॰अनिर्वाहणशीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria