Declension table of ?anirhata

Deva

NeuterSingularDualPlural
Nominativeanirhatam anirhate anirhatāni
Vocativeanirhata anirhate anirhatāni
Accusativeanirhatam anirhate anirhatāni
Instrumentalanirhatena anirhatābhyām anirhataiḥ
Dativeanirhatāya anirhatābhyām anirhatebhyaḥ
Ablativeanirhatāt anirhatābhyām anirhatebhyaḥ
Genitiveanirhatasya anirhatayoḥ anirhatānām
Locativeanirhate anirhatayoḥ anirhateṣu

Compound anirhata -

Adverb -anirhatam -anirhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria